Aigiri Nandini Piano Notes RajLakshmi Sanjay 2014

0
1442
Aigiri Nandini piano notes
5/5 - (1 vote)

Aigiri Nandini Piano Notes

Song –  Aigiri Nandini

Singer: Rajalakshmee Sanjay

Composer: Traditional

Lyrics:  Adi Guru Sankaracharya

Year – 2014

Aigiri Nandini Piano Notes

How To Read Piano Notes

  • “.” is used for lower octaves notes eg-(.F , .A )
  • “*” is used for Higher Octave notes eg. – ( F* G* )
  • “-” is used for Holding the notes according to the song.
  • Notes written “EF” in this manner means they are playing fast or two notes on one beat.
  • (A)G  here A is kan note or sparsh note  and “G” is main note .
  • [ D – A# ] here [ ] is used for sliding one note to another eg. – D To A in Guitar or Violin
  • { A#A GA A# } here {} is used for playing notes in fast mode .



Music Details –

Original scale –  C

Aigiri Nandini Piano Notes

Sthai –

Ayi Giri- / Nandini  / Nandita / -Medini

C – C# C / C – C# C / C – C# C / C – C# C

Vishva-Vinodini  / Nanda- / Nute

C – C# / C C – C# C / C – C# / C C .A# –    

Giri-Vara- / Vindhya- / Shirodhini  / vaasini

.A# .A#  F D / D – D – / C# C# C# C# C# / C – C C    

Vissnnu- / Vilaasini /  Jissnnu- / Nute |

A# A# / A# C C C# / E – C# / C# C –

Bhagavati He Shiti-Kannttha-Kuttumbini Bhuri-Kuttumbini Bhuri-Krte

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 1 ||

Sura-Vara-Varssinni Durdhara-Dharssinni Durmukha-Marssinni Harssa-Rate

Tribhuvana-Possinni Shangkara-Tossinni Kilbissa-Mossinni Ghossa-Rate

Danuja-Nirossinni Diti-Suta-Rossinni Durmada-Shossinni Sindhu-Sute

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 2 ||

Ayi Jagad[t]-Amba Mad-Amba Kadamba Vana-Priya-Vaasini Haasa-Rate

Shikhari Shiro-Manni Tungga-Himalaya Shrngga-Nija-[Aa]laya Madhya-Gate |

Madhu-Madhure Madhu-Kaittabha-Gan.jini Kaittabha-Bhan.jini Raasa-Rate

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 3 ||

Ayi Shata-Khanndda Vikhannddita-Runndda Vitunnddita-Shunnda Gaja-[A]dhipate

Ripu-Gaja-Ganndda Vidaaranna-Canndda Paraakrama-Shunndda Mrga-[A]dhipate |

Nija-Bhuja-Danndda Nipaatita-Khanndda Vipaatita-Munndda Bhatta-[A]dhipate

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 4 ||

Ayi Ranna-Durmada Shatru-Vadho[a-U]dita Durdhara-Nirjara Shakti-Bhrte

Catura-Vicaara Dhuriinna-Mahaashiva Duuta-Krta Pramatha-[A]dhipate |

Durita-Duriiha Duraashaya-Durmati Daanava-Duta Krtaanta-Mate

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 5 ||

Ayi Sharannaagata Vairi-Vadhuvara Viiravara-[A]bhaya Daaya-Kare

Tri-Bhuvana-Mastaka Shula-Virodhi Shiro-[A]dhikrta-[A]mala Shula-Kare |

Dumi-Dumi-Taamara Dhundubhi-Naadam-Aho-Mukhariikrta Dingma-Kare

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 6 ||

Ayi Nija-Hungkrti Maatra-Niraakrta Dhumravilocana Dhumra-Shate

Samara-Vishossita Shonnita-Biija Samudbhava-Shonnita Biija-Late |

Shiva-Shiva-Shumbha Nishumbha-Mahaahava Tarpita-Bhuta Pishaaca-Rate

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 7 ||

Dhanur-Anussangga Ranna-Kssanna-Sangga Parisphurad-Angga Nattat-Kattake

Kanaka-Pishangga Prssatka-Nissangga Rasad-Bhatta-Shrngga Hataa-Battuke |

Krta-Caturangga Bala-Kssiti-Rangga Ghattad-Bahu-Rangga Rattad-Battuke

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 8 ||

Sura-Lalanaa Tatatheyi Tatheyi Krta-Abhinayo-[U]dara Nrtya-Rate

Krta Kukuthah Kukutho Gaddadaadika-Taala Kutuuhala Gaana-Rate |

Dhudhukutta Dhukkutta Dhimdhimita Dhvani Dhiira Mrdamga Ninaada-Rate

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 9 ||

Jaya Jaya Japya Jaye-Jaya-Shabda Para-Stuti Tat-Para-Vishva-Nute

Jhanna-Jhanna-Jhin.jhimi Jhingkrta Nuupura-Shin.jita-Mohita Bhuuta-Pate |

Nattita Nattaardha Nattii Natta Naayaka Naattita-Naattya Su-Gaana-Rate

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 10 ||

Ayi Sumanah-Sumanah-Sumanah Sumanah-Sumanohara-Kaanti-Yute

Shrita-Rajanii Rajanii-Rajanii Rajanii-Rajanii Kara-Vaktra-Vrte |

Sunayana-Vi-Bhramara Bhramara-Bhramara Bhramara-Bhramara-[A]dhipate

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 11 ||

Sahita-Mahaahava Mallama-Tallika Malli-Tarallaka Malla-Rate

Viracita-Vallika Pallika-Mallika Jhillika-Bhillika Varga-Vrte |

Shita-Krta-Phulla Samullasita-[A]runna Tallaja-Pallava Sal-Lalite

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 12 ||

Avirala-Ganndda Galan-Mada-Medura Matta-Matangga ja-Raaja-Pate

Tri-Bhuvana-Bhussanna Bhuuta-Kalaanidhi Ruupa-Payo-Nidhi Raaja-Sute |

Ayi Sudatii-Jana Laalasa-Maanasa Mohana Manmatha-Raaja-Sute

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 13 ||

Kamala-Dala-[A]mala Komala-Kaanti Kalaa-Kalita-[A]mala Bhaalalate

Sakala-Vilaasa Kalaa-Nilaya-Krama Keli-Calat-Kala Hamsa-Kule |

Alikula-Sangkula Kuvalaya-Mannddala Mouli-Milad-Bakula-Ali-Kule

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 14 ||

Kara-Muralii-Rava Viijita-Kuujita Lajjita-Kokila Man.ju-Mate

Milita-Pulinda Manohara-Gun.jita Ran.jita-Shaila Nikun.ja-Gate |

Nija-Ganna-Bhuuta Mahaa-Shabarii-Ganna Sad-Gunna-Sambhrta Keli-Tale

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 15 ||

Kattitatta-Piita Dukuula-Vicitra Mayukha-Tiraskrta Candra-Ruce

Prannata-Suraasura Mouli-Manni-Sphura d-Amshula-Sannakha Candra-Ruce

Jita-Kanaka-[A]cala Mouli-Mado[a-Uu]rjita Nirbhara-Kun.jara Kumbha-Kuce

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 16 ||

Vijita-Sahasra-Karaika Sahasra-Karaika Sahasra-Karaika-Nute

Krta-Sura-Taaraka Sanggara-Taaraka Sanggara-Taaraka Suunu-Sute |

Suratha-Samaadhi Samaana-Samaadhi Samaadhi-Samaadhi Sujaata-Rate |

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 17 ||

Pada-Kamalam Karunnaa-Nilaye Varivasyati Yo-[A]nudinam Su-Shive

Ayi Kamale Kamalaa-Nilaye Kamalaa-Nilayah Sa Katham Na Bhavet |

Tava Padam-Eva Param-Padam-Ity-Anushiilayato Mama Kim Na Shive

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 18 ||

Kanaka-Lasat-Kala-Sindhu-Jalair-Anussin.cati Te-Gunna-Rangga-Bhuvam

Bhajati Sa Kim Na Shacii-Kuca-Kumbha-Tattii-Parirambha-Sukha-[A]nubhavam |

Tava Carannam Sharannam Kara-Vaanni Nata-Amara-Vaanni Nivaasi Shivam

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 19 ||

Tava Vimale[a-I]ndu-Kulam Vadane[a-I]ndu-Malam Sakalam Nanu Kuula-Yate

Kimu Puruhuuta-Purii-Indu Mukhii Sumukhiibhir-Asou Vimukhii-Kriyate |

Mama Tu Matam Shiva-Naama-Dhane Bhavatii Krpayaa Kimuta Kriyate

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 20 ||

Ayi Mayi Diina Dayaalu-Tayaa Krpaya-Iva Tvayaa Bhavitavyam-Ume

Ayi Jagato Jananii Krpayaasi Yathaasi Tathanu-mita-Asira-Te |

Yad-Ucitam-Atra Bhavatyurarii-Kurutaa-Duru-Taapam-Apaakurute

Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute || 21 ||